The Hanuman Stavan is a collection of stotras in praise of the powers, deeds and devotion of Lord Hanuman. The stavan is separated into six main parts and the sanskrit and romanicized versions are given here to promote proper pronunciation and understanding. Sample audio clips (sung beautifully by Shri Anup Jalota) of each of the six parts are also included to aid in understanding of this beautiful dedication to Sri Hanuman.

प्रनवऊं पवनकुमार खल बन पावक ग्यानधन

जासु हृदय आगार बसहिं राम शर चाप धर

 
hanuman stavan in sanskrit

pranavaūṃ pavanakumāra khala bana pāvaka gyānadhana

jāsu hdaya āgāra basahi rāma śara cāpa dhara


अतुलित बलधामं हेम शैलाभदेहं

दनुज-वन कृशानुं ज्ञानिनामग्रगण्यम्

सकल गुननिधानं वानराणामधीशं

रघुपति प्रियभक्तं वातजातं नमामि


 
hanuman stavan in sanskrit

hanuman stavan atulita baladhāmaṃ audio (mp3 116K)

atulita baladhāmaṃ hema śailābhadehaṃ

danuja-vana kṛśānuṃ jNānināmagragaṇyam

sakala gunanidhānaṃ vānarāṇāmadhīśaṃ

raghupati priyabhaktaṃ vātajātaṃ namāmi


गोष्पदीकृतवारीशं मशकीकृतराक्षसम्

रामायणं महामालारत्नं वंदेऽनिलात्मजम्.

अञ्जनीनंदं वीरं जानकीशोकनाशम्

कपीशमक्षहंतारं वंदे लंकाभयंकरम्..

 
hanuman stavan in sanskrit

hanuman stavan goṣpadīkṛtavārīśaṃ maśakīkṛtarākṣasam audio (mp3 116K)

goṣpadīkṛtavārīśaṃ maśakīkṛtarākṣasam

rāmāyaṇaṃ mahāmālāratnaṃ vaṃde.anilātmajam.

anjanīnaṃdaṃ vīraṃ jānakīśokanāśam

kapīśamakṣahaṃtāraṃ vaṃde laṃkābhayaṃkaram..


उल्लंघ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजाया.

आदाय तेनैव ददाह लंका नमामि तं प्राञ्जलिराञ्जनेयम्..

 
hanuman stavan in sanskrit

hanuman stavan ullaṃghya sindhoḥ audio (mp3 108K)

ullaṃghya sindhoḥ salilaṃ salīlaṃ

yaḥ śokavahniṃ janakātmajāyā.

ādāya tenaiva dadāha laṃkā

namāmi taṃ prānjalirānjaneyam..


मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये

 
hanuman stavan in sanskrit

hanuman stavan manojavaṃ mārutatulyavegaṃ (mp3 170K)

manojavaṃ mārutatulyavegaṃ

jitendriyaṃ buddhimatāṃ variṣṭham.

vātātmajaṃ vānarayūthamukhyaṃ

śrīrāmadūtaṃ śaraṇaṃ prapadye..

Let me pray to the one who is swift as thought (manojavam-), the one who is more powerful than the wind (marut.tulya.vegam-), the one who has conquered his senses (jitendriyam-), the one who is supreme among all intelligent beings, the son of the wind-god (vaataatmajam-), the commander of the army of forest creatures (vaanar.yooth.mukhyam-), Let me find refuge in Lord Rama's Messenger, the incomparable Lord Hanuman. Please accept me and my prayers at your feet.


आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम्

पारिजाततरुमूलवासिनं भावयामि पावमाननंदनम्

 
hanuman stavan in sanskrit

hanuman stavan ānjaneya matipāṭalānanaṃ audio (mp3 104K)

ānjaneyamatipāṭalānanaṃ kāncanādrikamanīyavigraham

pārijātatarumūlavāsinaṃ bhāvayāmi pāvamānanaṃdanam

I bow before the darling son of the god of wind, Who is the son of Anjana, Who is great among killers of ogres, Who is like a golden mountain, Who is handsome to look at, And who lives near the roots of Parijatha tree.


यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्ताकञ्जलिम्

वाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसांतकम्

 
hanuman stavan in sanskrit

hanuman stavan yatra yatra audio (mp3 104K)

yatra yatra raghunaathakīrtanaṃ tatra tatra kṛtamastakānjalim.

vāṣpavāriparipūrṇalocanaṃ mārutiṃ namata rākṣasāṃtakam..

Whenever Lord Rama's (raghunaatha-) name is chanted (kirtanam-), you are present with your head bowed (krita-mastika-) and with devotion in your eyes (-anjalim). You, Lord Hanuman, always have your eye on the entire universe of your devotees through your divine and complete (paripurna-) vision (lochanam-). You are like the wind (marutim-) and the destroyer of the demons (rakshasa-) on this earthly plane.

Share now!

Deities Festivals Mantras Prayers Texts

-->